Declension table of prayogaśālā

Deva

FeminineSingularDualPlural
Nominativeprayogaśālā prayogaśāle prayogaśālāḥ
Vocativeprayogaśāle prayogaśāle prayogaśālāḥ
Accusativeprayogaśālām prayogaśāle prayogaśālāḥ
Instrumentalprayogaśālayā prayogaśālābhyām prayogaśālābhiḥ
Dativeprayogaśālāyai prayogaśālābhyām prayogaśālābhyaḥ
Ablativeprayogaśālāyāḥ prayogaśālābhyām prayogaśālābhyaḥ
Genitiveprayogaśālāyāḥ prayogaśālayoḥ prayogaśālānām
Locativeprayogaśālāyām prayogaśālayoḥ prayogaśālāsu

Adverb -prayogaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria