Declension table of ?prayatnasaṃvardhitā

Deva

FeminineSingularDualPlural
Nominativeprayatnasaṃvardhitā prayatnasaṃvardhite prayatnasaṃvardhitāḥ
Vocativeprayatnasaṃvardhite prayatnasaṃvardhite prayatnasaṃvardhitāḥ
Accusativeprayatnasaṃvardhitām prayatnasaṃvardhite prayatnasaṃvardhitāḥ
Instrumentalprayatnasaṃvardhitayā prayatnasaṃvardhitābhyām prayatnasaṃvardhitābhiḥ
Dativeprayatnasaṃvardhitāyai prayatnasaṃvardhitābhyām prayatnasaṃvardhitābhyaḥ
Ablativeprayatnasaṃvardhitāyāḥ prayatnasaṃvardhitābhyām prayatnasaṃvardhitābhyaḥ
Genitiveprayatnasaṃvardhitāyāḥ prayatnasaṃvardhitayoḥ prayatnasaṃvardhitānām
Locativeprayatnasaṃvardhitāyām prayatnasaṃvardhitayoḥ prayatnasaṃvardhitāsu

Adverb -prayatnasaṃvardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria