Declension table of prayatnasaṃvardhita

Deva

NeuterSingularDualPlural
Nominativeprayatnasaṃvardhitam prayatnasaṃvardhite prayatnasaṃvardhitāni
Vocativeprayatnasaṃvardhita prayatnasaṃvardhite prayatnasaṃvardhitāni
Accusativeprayatnasaṃvardhitam prayatnasaṃvardhite prayatnasaṃvardhitāni
Instrumentalprayatnasaṃvardhitena prayatnasaṃvardhitābhyām prayatnasaṃvardhitaiḥ
Dativeprayatnasaṃvardhitāya prayatnasaṃvardhitābhyām prayatnasaṃvardhitebhyaḥ
Ablativeprayatnasaṃvardhitāt prayatnasaṃvardhitābhyām prayatnasaṃvardhitebhyaḥ
Genitiveprayatnasaṃvardhitasya prayatnasaṃvardhitayoḥ prayatnasaṃvardhitānām
Locativeprayatnasaṃvardhite prayatnasaṃvardhitayoḥ prayatnasaṃvardhiteṣu

Compound prayatnasaṃvardhita -

Adverb -prayatnasaṃvardhitam -prayatnasaṃvardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria