Declension table of prayatnasaṃvardhita

Deva

MasculineSingularDualPlural
Nominativeprayatnasaṃvardhitaḥ prayatnasaṃvardhitau prayatnasaṃvardhitāḥ
Vocativeprayatnasaṃvardhita prayatnasaṃvardhitau prayatnasaṃvardhitāḥ
Accusativeprayatnasaṃvardhitam prayatnasaṃvardhitau prayatnasaṃvardhitān
Instrumentalprayatnasaṃvardhitena prayatnasaṃvardhitābhyām prayatnasaṃvardhitaiḥ prayatnasaṃvardhitebhiḥ
Dativeprayatnasaṃvardhitāya prayatnasaṃvardhitābhyām prayatnasaṃvardhitebhyaḥ
Ablativeprayatnasaṃvardhitāt prayatnasaṃvardhitābhyām prayatnasaṃvardhitebhyaḥ
Genitiveprayatnasaṃvardhitasya prayatnasaṃvardhitayoḥ prayatnasaṃvardhitānām
Locativeprayatnasaṃvardhite prayatnasaṃvardhitayoḥ prayatnasaṃvardhiteṣu

Compound prayatnasaṃvardhita -

Adverb -prayatnasaṃvardhitam -prayatnasaṃvardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria