Declension table of prayatitavya

Deva

NeuterSingularDualPlural
Nominativeprayatitavyam prayatitavye prayatitavyāni
Vocativeprayatitavya prayatitavye prayatitavyāni
Accusativeprayatitavyam prayatitavye prayatitavyāni
Instrumentalprayatitavyena prayatitavyābhyām prayatitavyaiḥ
Dativeprayatitavyāya prayatitavyābhyām prayatitavyebhyaḥ
Ablativeprayatitavyāt prayatitavyābhyām prayatitavyebhyaḥ
Genitiveprayatitavyasya prayatitavyayoḥ prayatitavyānām
Locativeprayatitavye prayatitavyayoḥ prayatitavyeṣu

Compound prayatitavya -

Adverb -prayatitavyam -prayatitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria