Declension table of prayatita

Deva

NeuterSingularDualPlural
Nominativeprayatitam prayatite prayatitāni
Vocativeprayatita prayatite prayatitāni
Accusativeprayatitam prayatite prayatitāni
Instrumentalprayatitena prayatitābhyām prayatitaiḥ
Dativeprayatitāya prayatitābhyām prayatitebhyaḥ
Ablativeprayatitāt prayatitābhyām prayatitebhyaḥ
Genitiveprayatitasya prayatitayoḥ prayatitānām
Locativeprayatite prayatitayoḥ prayatiteṣu

Compound prayatita -

Adverb -prayatitam -prayatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria