Declension table of prayatita

Deva

MasculineSingularDualPlural
Nominativeprayatitaḥ prayatitau prayatitāḥ
Vocativeprayatita prayatitau prayatitāḥ
Accusativeprayatitam prayatitau prayatitān
Instrumentalprayatitena prayatitābhyām prayatitaiḥ prayatitebhiḥ
Dativeprayatitāya prayatitābhyām prayatitebhyaḥ
Ablativeprayatitāt prayatitābhyām prayatitebhyaḥ
Genitiveprayatitasya prayatitayoḥ prayatitānām
Locativeprayatite prayatitayoḥ prayatiteṣu

Compound prayatita -

Adverb -prayatitam -prayatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria