सुबन्तावली ?प्रयतवस्त्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रयतवस्त्रः प्रयतवस्त्रौ प्रयतवस्त्राः
सम्बोधनम्प्रयतवस्त्र प्रयतवस्त्रौ प्रयतवस्त्राः
द्वितीयाप्रयतवस्त्रम् प्रयतवस्त्रौ प्रयतवस्त्रान्
तृतीयाप्रयतवस्त्रेण प्रयतवस्त्राभ्याम् प्रयतवस्त्रैः प्रयतवस्त्रेभिः
चतुर्थीप्रयतवस्त्राय प्रयतवस्त्राभ्याम् प्रयतवस्त्रेभ्यः
पञ्चमीप्रयतवस्त्रात् प्रयतवस्त्राभ्याम् प्रयतवस्त्रेभ्यः
षष्ठीप्रयतवस्त्रस्य प्रयतवस्त्रयोः प्रयतवस्त्राणाम्
सप्तमीप्रयतवस्त्रे प्रयतवस्त्रयोः प्रयतवस्त्रेषु

समास प्रयतवस्त्र

अव्यय ॰प्रयतवस्त्रम् ॰प्रयतवस्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria