सुबन्तावली ?प्रयतत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रयतत्वम् प्रयतत्वे प्रयतत्वानि
सम्बोधनम्प्रयतत्व प्रयतत्वे प्रयतत्वानि
द्वितीयाप्रयतत्वम् प्रयतत्वे प्रयतत्वानि
तृतीयाप्रयतत्वेन प्रयतत्वाभ्याम् प्रयतत्वैः
चतुर्थीप्रयतत्वाय प्रयतत्वाभ्याम् प्रयतत्वेभ्यः
पञ्चमीप्रयतत्वात् प्रयतत्वाभ्याम् प्रयतत्वेभ्यः
षष्ठीप्रयतत्वस्य प्रयतत्वयोः प्रयतत्वानाम्
सप्तमीप्रयतत्वे प्रयतत्वयोः प्रयतत्वेषु

समास प्रयतत्व

अव्यय ॰प्रयतत्वम् ॰प्रयतत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria