सुबन्तावली ?प्रयतन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रयतनम् प्रयतने प्रयतनानि
सम्बोधनम्प्रयतन प्रयतने प्रयतनानि
द्वितीयाप्रयतनम् प्रयतने प्रयतनानि
तृतीयाप्रयतनेन प्रयतनाभ्याम् प्रयतनैः
चतुर्थीप्रयतनाय प्रयतनाभ्याम् प्रयतनेभ्यः
पञ्चमीप्रयतनात् प्रयतनाभ्याम् प्रयतनेभ्यः
षष्ठीप्रयतनस्य प्रयतनयोः प्रयतनानाम्
सप्तमीप्रयतने प्रयतनयोः प्रयतनेषु

समास प्रयतन

अव्यय ॰प्रयतनम् ॰प्रयतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria