सुबन्तावली ?प्रयतमानसा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रयतमानसा प्रयतमानसे प्रयतमानसाः
सम्बोधनम्प्रयतमानसे प्रयतमानसे प्रयतमानसाः
द्वितीयाप्रयतमानसाम् प्रयतमानसे प्रयतमानसाः
तृतीयाप्रयतमानसया प्रयतमानसाभ्याम् प्रयतमानसाभिः
चतुर्थीप्रयतमानसायै प्रयतमानसाभ्याम् प्रयतमानसाभ्यः
पञ्चमीप्रयतमानसायाः प्रयतमानसाभ्याम् प्रयतमानसाभ्यः
षष्ठीप्रयतमानसायाः प्रयतमानसयोः प्रयतमानसानाम्
सप्तमीप्रयतमानसायाम् प्रयतमानसयोः प्रयतमानसासु

अव्यय ॰प्रयतमानसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria