सुबन्तावली ?प्रयतमानस

Roma

पुमान्एकद्विबहु
प्रथमाप्रयतमानसः प्रयतमानसौ प्रयतमानसाः
सम्बोधनम्प्रयतमानस प्रयतमानसौ प्रयतमानसाः
द्वितीयाप्रयतमानसम् प्रयतमानसौ प्रयतमानसान्
तृतीयाप्रयतमानसेन प्रयतमानसाभ्याम् प्रयतमानसैः प्रयतमानसेभिः
चतुर्थीप्रयतमानसाय प्रयतमानसाभ्याम् प्रयतमानसेभ्यः
पञ्चमीप्रयतमानसात् प्रयतमानसाभ्याम् प्रयतमानसेभ्यः
षष्ठीप्रयतमानसस्य प्रयतमानसयोः प्रयतमानसानाम्
सप्तमीप्रयतमानसे प्रयतमानसयोः प्रयतमानसेषु

समास प्रयतमानस

अव्यय ॰प्रयतमानसम् ॰प्रयतमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria