सुबन्तावली ?प्रयतदक्षिण

Roma

पुमान्एकद्विबहु
प्रथमाप्रयतदक्षिणः प्रयतदक्षिणौ प्रयतदक्षिणाः
सम्बोधनम्प्रयतदक्षिण प्रयतदक्षिणौ प्रयतदक्षिणाः
द्वितीयाप्रयतदक्षिणम् प्रयतदक्षिणौ प्रयतदक्षिणान्
तृतीयाप्रयतदक्षिणेन प्रयतदक्षिणाभ्याम् प्रयतदक्षिणैः प्रयतदक्षिणेभिः
चतुर्थीप्रयतदक्षिणाय प्रयतदक्षिणाभ्याम् प्रयतदक्षिणेभ्यः
पञ्चमीप्रयतदक्षिणात् प्रयतदक्षिणाभ्याम् प्रयतदक्षिणेभ्यः
षष्ठीप्रयतदक्षिणस्य प्रयतदक्षिणयोः प्रयतदक्षिणानाम्
सप्तमीप्रयतदक्षिणे प्रयतदक्षिणयोः प्रयतदक्षिणेषु

समास प्रयतदक्षिण

अव्यय ॰प्रयतदक्षिणम् ॰प्रयतदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria