सुबन्तावली ?प्रयतात्मवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रयतात्मवता प्रयतात्मवते प्रयतात्मवताः
सम्बोधनम्प्रयतात्मवते प्रयतात्मवते प्रयतात्मवताः
द्वितीयाप्रयतात्मवताम् प्रयतात्मवते प्रयतात्मवताः
तृतीयाप्रयतात्मवतया प्रयतात्मवताभ्याम् प्रयतात्मवताभिः
चतुर्थीप्रयतात्मवतायै प्रयतात्मवताभ्याम् प्रयतात्मवताभ्यः
पञ्चमीप्रयतात्मवतायाः प्रयतात्मवताभ्याम् प्रयतात्मवताभ्यः
षष्ठीप्रयतात्मवतायाः प्रयतात्मवतयोः प्रयतात्मवतानाम्
सप्तमीप्रयतात्मवतायाम् प्रयतात्मवतयोः प्रयतात्मवतासु

अव्यय ॰प्रयतात्मवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria