सुबन्तावली ?प्रयतात्मवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रयतात्मवत् प्रयतात्मवन्ती प्रयतात्मवती प्रयतात्मवन्ति
सम्बोधनम्प्रयतात्मवत् प्रयतात्मवन्ती प्रयतात्मवती प्रयतात्मवन्ति
द्वितीयाप्रयतात्मवत् प्रयतात्मवन्ती प्रयतात्मवती प्रयतात्मवन्ति
तृतीयाप्रयतात्मवता प्रयतात्मवद्भ्याम् प्रयतात्मवद्भिः
चतुर्थीप्रयतात्मवते प्रयतात्मवद्भ्याम् प्रयतात्मवद्भ्यः
पञ्चमीप्रयतात्मवतः प्रयतात्मवद्भ्याम् प्रयतात्मवद्भ्यः
षष्ठीप्रयतात्मवतः प्रयतात्मवतोः प्रयतात्मवताम्
सप्तमीप्रयतात्मवति प्रयतात्मवतोः प्रयतात्मवत्सु

अव्यय ॰प्रयतात्मवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria