सुबन्तावली ?प्रयतात्मवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रयतात्मवान् प्रयतात्मवन्तौ प्रयतात्मवन्तः
सम्बोधनम्प्रयतात्मवन् प्रयतात्मवन्तौ प्रयतात्मवन्तः
द्वितीयाप्रयतात्मवन्तम् प्रयतात्मवन्तौ प्रयतात्मवतः
तृतीयाप्रयतात्मवता प्रयतात्मवद्भ्याम् प्रयतात्मवद्भिः
चतुर्थीप्रयतात्मवते प्रयतात्मवद्भ्याम् प्रयतात्मवद्भ्यः
पञ्चमीप्रयतात्मवतः प्रयतात्मवद्भ्याम् प्रयतात्मवद्भ्यः
षष्ठीप्रयतात्मवतः प्रयतात्मवतोः प्रयतात्मवताम्
सप्तमीप्रयतात्मवति प्रयतात्मवतोः प्रयतात्मवत्सु

समास प्रयतात्मवत्

अव्यय ॰प्रयतात्मवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria