सुबन्तावली ?प्रयतात्मना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रयतात्मना प्रयतात्मने प्रयतात्मनाः
सम्बोधनम्प्रयतात्मने प्रयतात्मने प्रयतात्मनाः
द्वितीयाप्रयतात्मनाम् प्रयतात्मने प्रयतात्मनाः
तृतीयाप्रयतात्मनया प्रयतात्मनाभ्याम् प्रयतात्मनाभिः
चतुर्थीप्रयतात्मनायै प्रयतात्मनाभ्याम् प्रयतात्मनाभ्यः
पञ्चमीप्रयतात्मनायाः प्रयतात्मनाभ्याम् प्रयतात्मनाभ्यः
षष्ठीप्रयतात्मनायाः प्रयतात्मनयोः प्रयतात्मनानाम्
सप्तमीप्रयतात्मनायाम् प्रयतात्मनयोः प्रयतात्मनासु

अव्यय ॰प्रयतात्मनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria