Declension table of prayatātman

Deva

MasculineSingularDualPlural
Nominativeprayatātmā prayatātmānau prayatātmānaḥ
Vocativeprayatātman prayatātmānau prayatātmānaḥ
Accusativeprayatātmānam prayatātmānau prayatātmanaḥ
Instrumentalprayatātmanā prayatātmabhyām prayatātmabhiḥ
Dativeprayatātmane prayatātmabhyām prayatātmabhyaḥ
Ablativeprayatātmanaḥ prayatātmabhyām prayatātmabhyaḥ
Genitiveprayatātmanaḥ prayatātmanoḥ prayatātmanām
Locativeprayatātmani prayatātmanoḥ prayatātmasu

Compound prayatātma -

Adverb -prayatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria