Declension table of ?prayātā

Deva

FeminineSingularDualPlural
Nominativeprayātā prayāte prayātāḥ
Vocativeprayāte prayāte prayātāḥ
Accusativeprayātām prayāte prayātāḥ
Instrumentalprayātayā prayātābhyām prayātābhiḥ
Dativeprayātāyai prayātābhyām prayātābhyaḥ
Ablativeprayātāyāḥ prayātābhyām prayātābhyaḥ
Genitiveprayātāyāḥ prayātayoḥ prayātānām
Locativeprayātāyām prayātayoḥ prayātāsu

Adverb -prayātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria