Declension table of prayātṛ

Deva

NeuterSingularDualPlural
Nominativeprayātṛ prayātṛṇī prayātṝṇi
Vocativeprayātṛ prayātṛṇī prayātṝṇi
Accusativeprayātṛ prayātṛṇī prayātṝṇi
Instrumentalprayātṛṇā prayātṛbhyām prayātṛbhiḥ
Dativeprayātṛṇe prayātṛbhyām prayātṛbhyaḥ
Ablativeprayātṛṇaḥ prayātṛbhyām prayātṛbhyaḥ
Genitiveprayātṛṇaḥ prayātṛṇoḥ prayātṝṇām
Locativeprayātṛṇi prayātṛṇoḥ prayātṛṣu

Compound prayātṛ -

Adverb -prayātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria