Declension table of prayātṛ

Deva

MasculineSingularDualPlural
Nominativeprayātā prayātārau prayātāraḥ
Vocativeprayātaḥ prayātārau prayātāraḥ
Accusativeprayātāram prayātārau prayātṝn
Instrumentalprayātrā prayātṛbhyām prayātṛbhiḥ
Dativeprayātre prayātṛbhyām prayātṛbhyaḥ
Ablativeprayātuḥ prayātṛbhyām prayātṛbhyaḥ
Genitiveprayātuḥ prayātroḥ prayātṝṇām
Locativeprayātari prayātroḥ prayātṛṣu

Compound prayātṛ -

Adverb -prayātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria