सुबन्तावली ?प्रयाप्यमान

Roma

पुमान्एकद्विबहु
प्रथमाप्रयाप्यमानः प्रयाप्यमानौ प्रयाप्यमानाः
सम्बोधनम्प्रयाप्यमान प्रयाप्यमानौ प्रयाप्यमानाः
द्वितीयाप्रयाप्यमानम् प्रयाप्यमानौ प्रयाप्यमानान्
तृतीयाप्रयाप्यमानेन प्रयाप्यमानाभ्याम् प्रयाप्यमानैः प्रयाप्यमानेभिः
चतुर्थीप्रयाप्यमानाय प्रयाप्यमानाभ्याम् प्रयाप्यमानेभ्यः
पञ्चमीप्रयाप्यमानात् प्रयाप्यमानाभ्याम् प्रयाप्यमानेभ्यः
षष्ठीप्रयाप्यमानस्य प्रयाप्यमानयोः प्रयाप्यमानानाम्
सप्तमीप्रयाप्यमाने प्रयाप्यमानयोः प्रयाप्यमानेषु

समास प्रयाप्यमान

अव्यय ॰प्रयाप्यमानम् ॰प्रयाप्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria