सुबन्तावली ?प्रयाप्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्रयाप्यमाणः प्रयाप्यमाणौ प्रयाप्यमाणाः
सम्बोधनम्प्रयाप्यमाण प्रयाप्यमाणौ प्रयाप्यमाणाः
द्वितीयाप्रयाप्यमाणम् प्रयाप्यमाणौ प्रयाप्यमाणान्
तृतीयाप्रयाप्यमाणेन प्रयाप्यमाणाभ्याम् प्रयाप्यमाणैः प्रयाप्यमाणेभिः
चतुर्थीप्रयाप्यमाणाय प्रयाप्यमाणाभ्याम् प्रयाप्यमाणेभ्यः
पञ्चमीप्रयाप्यमाणात् प्रयाप्यमाणाभ्याम् प्रयाप्यमाणेभ्यः
षष्ठीप्रयाप्यमाणस्य प्रयाप्यमाणयोः प्रयाप्यमाणानाम्
सप्तमीप्रयाप्यमाणे प्रयाप्यमाणयोः प्रयाप्यमाणेषु

समास प्रयाप्यमाण

अव्यय ॰प्रयाप्यमाणम् ॰प्रयाप्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria