सुबन्तावली ?प्रयाजानुयाज

Roma

पुमान्एकद्विबहु
प्रथमाप्रयाजानुयाजः प्रयाजानुयाजौ प्रयाजानुयाजाः
सम्बोधनम्प्रयाजानुयाज प्रयाजानुयाजौ प्रयाजानुयाजाः
द्वितीयाप्रयाजानुयाजम् प्रयाजानुयाजौ प्रयाजानुयाजान्
तृतीयाप्रयाजानुयाजेन प्रयाजानुयाजाभ्याम् प्रयाजानुयाजैः प्रयाजानुयाजेभिः
चतुर्थीप्रयाजानुयाजाय प्रयाजानुयाजाभ्याम् प्रयाजानुयाजेभ्यः
पञ्चमीप्रयाजानुयाजात् प्रयाजानुयाजाभ्याम् प्रयाजानुयाजेभ्यः
षष्ठीप्रयाजानुयाजस्य प्रयाजानुयाजयोः प्रयाजानुयाजानाम्
सप्तमीप्रयाजानुयाजे प्रयाजानुयाजयोः प्रयाजानुयाजेषु

समास प्रयाजानुयाज

अव्यय ॰प्रयाजानुयाजम् ॰प्रयाजानुयाजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria