Declension table of prayāja

Deva

MasculineSingularDualPlural
Nominativeprayājaḥ prayājau prayājāḥ
Vocativeprayāja prayājau prayājāḥ
Accusativeprayājam prayājau prayājān
Instrumentalprayājena prayājābhyām prayājaiḥ prayājebhiḥ
Dativeprayājāya prayājābhyām prayājebhyaḥ
Ablativeprayājāt prayājābhyām prayājebhyaḥ
Genitiveprayājasya prayājayoḥ prayājānām
Locativeprayāje prayājayoḥ prayājeṣu

Compound prayāja -

Adverb -prayājam -prayājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria