सुबन्तावली ?प्रयाणपुरीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रयाणपुरीमाहात्म्यम् प्रयाणपुरीमाहात्म्ये प्रयाणपुरीमाहात्म्यानि
सम्बोधनम्प्रयाणपुरीमाहात्म्य प्रयाणपुरीमाहात्म्ये प्रयाणपुरीमाहात्म्यानि
द्वितीयाप्रयाणपुरीमाहात्म्यम् प्रयाणपुरीमाहात्म्ये प्रयाणपुरीमाहात्म्यानि
तृतीयाप्रयाणपुरीमाहात्म्येन प्रयाणपुरीमाहात्म्याभ्याम् प्रयाणपुरीमाहात्म्यैः
चतुर्थीप्रयाणपुरीमाहात्म्याय प्रयाणपुरीमाहात्म्याभ्याम् प्रयाणपुरीमाहात्म्येभ्यः
पञ्चमीप्रयाणपुरीमाहात्म्यात् प्रयाणपुरीमाहात्म्याभ्याम् प्रयाणपुरीमाहात्म्येभ्यः
षष्ठीप्रयाणपुरीमाहात्म्यस्य प्रयाणपुरीमाहात्म्ययोः प्रयाणपुरीमाहात्म्यानाम्
सप्तमीप्रयाणपुरीमाहात्म्ये प्रयाणपुरीमाहात्म्ययोः प्रयाणपुरीमाहात्म्येषु

समास प्रयाणपुरीमाहात्म्य

अव्यय ॰प्रयाणपुरीमाहात्म्यम् ॰प्रयाणपुरीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria