Declension table of ?prayaṇīya

Deva

NeuterSingularDualPlural
Nominativeprayaṇīyam prayaṇīye prayaṇīyāni
Vocativeprayaṇīya prayaṇīye prayaṇīyāni
Accusativeprayaṇīyam prayaṇīye prayaṇīyāni
Instrumentalprayaṇīyena prayaṇīyābhyām prayaṇīyaiḥ
Dativeprayaṇīyāya prayaṇīyābhyām prayaṇīyebhyaḥ
Ablativeprayaṇīyāt prayaṇīyābhyām prayaṇīyebhyaḥ
Genitiveprayaṇīyasya prayaṇīyayoḥ prayaṇīyānām
Locativeprayaṇīye prayaṇīyayoḥ prayaṇīyeṣu

Compound prayaṇīya -

Adverb -prayaṇīyam -prayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria