Declension table of pravyāhṛta

Deva

NeuterSingularDualPlural
Nominativepravyāhṛtam pravyāhṛte pravyāhṛtāni
Vocativepravyāhṛta pravyāhṛte pravyāhṛtāni
Accusativepravyāhṛtam pravyāhṛte pravyāhṛtāni
Instrumentalpravyāhṛtena pravyāhṛtābhyām pravyāhṛtaiḥ
Dativepravyāhṛtāya pravyāhṛtābhyām pravyāhṛtebhyaḥ
Ablativepravyāhṛtāt pravyāhṛtābhyām pravyāhṛtebhyaḥ
Genitivepravyāhṛtasya pravyāhṛtayoḥ pravyāhṛtānām
Locativepravyāhṛte pravyāhṛtayoḥ pravyāhṛteṣu

Compound pravyāhṛta -

Adverb -pravyāhṛtam -pravyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria