Declension table of pravrajyavastu

Deva

NeuterSingularDualPlural
Nominativepravrajyavastu pravrajyavastunī pravrajyavastūni
Vocativepravrajyavastu pravrajyavastunī pravrajyavastūni
Accusativepravrajyavastu pravrajyavastunī pravrajyavastūni
Instrumentalpravrajyavastunā pravrajyavastubhyām pravrajyavastubhiḥ
Dativepravrajyavastune pravrajyavastubhyām pravrajyavastubhyaḥ
Ablativepravrajyavastunaḥ pravrajyavastubhyām pravrajyavastubhyaḥ
Genitivepravrajyavastunaḥ pravrajyavastunoḥ pravrajyavastūnām
Locativepravrajyavastuni pravrajyavastunoḥ pravrajyavastuṣu

Compound pravrajyavastu -

Adverb -pravrajyavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria