Declension table of pravrajya

Deva

NeuterSingularDualPlural
Nominativepravrajyam pravrajye pravrajyāni
Vocativepravrajya pravrajye pravrajyāni
Accusativepravrajyam pravrajye pravrajyāni
Instrumentalpravrajyena pravrajyābhyām pravrajyaiḥ
Dativepravrajyāya pravrajyābhyām pravrajyebhyaḥ
Ablativepravrajyāt pravrajyābhyām pravrajyebhyaḥ
Genitivepravrajyasya pravrajyayoḥ pravrajyānām
Locativepravrajye pravrajyayoḥ pravrajyeṣu

Compound pravrajya -

Adverb -pravrajyam -pravrajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria