Declension table of praviviktacakṣusDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | praviviktacakṣuḥ | praviviktacakṣuṣī | praviviktacakṣūṃṣi |
Vocative | praviviktacakṣuḥ | praviviktacakṣuṣī | praviviktacakṣūṃṣi |
Accusative | praviviktacakṣuḥ | praviviktacakṣuṣī | praviviktacakṣūṃṣi |
Instrumental | praviviktacakṣuṣā | praviviktacakṣurbhyām | praviviktacakṣurbhiḥ |
Dative | praviviktacakṣuṣe | praviviktacakṣurbhyām | praviviktacakṣurbhyaḥ |
Ablative | praviviktacakṣuṣaḥ | praviviktacakṣurbhyām | praviviktacakṣurbhyaḥ |
Genitive | praviviktacakṣuṣaḥ | praviviktacakṣuṣoḥ | praviviktacakṣuṣām |
Locative | praviviktacakṣuṣi | praviviktacakṣuṣoḥ | praviviktacakṣuḥṣu |