Declension table of pravivikta

Deva

MasculineSingularDualPlural
Nominativepraviviktaḥ praviviktau praviviktāḥ
Vocativepravivikta praviviktau praviviktāḥ
Accusativepraviviktam praviviktau praviviktān
Instrumentalpraviviktena praviviktābhyām praviviktaiḥ praviviktebhiḥ
Dativepraviviktāya praviviktābhyām praviviktebhyaḥ
Ablativepraviviktāt praviviktābhyām praviviktebhyaḥ
Genitivepraviviktasya praviviktayoḥ praviviktānām
Locativepravivikte praviviktayoḥ pravivikteṣu

Compound pravivikta -

Adverb -praviviktam -praviviktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria