सुबन्तावली ?प्रविविक्षु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रविविक्षु आ प्रविविक्षु ए प्रविविक्षु आः
सम्बोधनम्प्रविविक्षु ए प्रविविक्षु ए प्रविविक्षु आः
द्वितीयाप्रविविक्षु आम् प्रविविक्षु ए प्रविविक्षु आः
तृतीयाप्रविविक्षु अया प्रविविक्षु आभ्याम् प्रविविक्षु आभिः
चतुर्थीप्रविविक्षु आयै प्रविविक्षु आभ्याम् प्रविविक्षु आभ्यः
पञ्चमीप्रविविक्षु आयाः प्रविविक्षु आभ्याम् प्रविविक्षु आभ्यः
षष्ठीप्रविविक्षु आयाः प्रविविक्षु अयोः प्रविविक्षु आनाम्
सप्तमीप्रविविक्षु आयाम् प्रविविक्षु अयोः प्रविविक्षु आसु

अव्यय ॰प्रविविक्षु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria