Declension table of praviveka

Deva

MasculineSingularDualPlural
Nominativepravivekaḥ pravivekau pravivekāḥ
Vocativepraviveka pravivekau pravivekāḥ
Accusativepravivekam pravivekau pravivekān
Instrumentalpravivekeṇa pravivekābhyām pravivekaiḥ pravivekebhiḥ
Dativepravivekāya pravivekābhyām pravivekebhyaḥ
Ablativepravivekāt pravivekābhyām pravivekebhyaḥ
Genitivepravivekasya pravivekayoḥ pravivekāṇām
Locativepraviveke pravivekayoḥ pravivekeṣu

Compound praviveka -

Adverb -pravivekam -pravivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria