सुबन्तावली प्रवितत

Roma

पुमान्एकद्विबहु
प्रथमाप्रविततः प्रविततौ प्रवितताः
सम्बोधनम्प्रवितत प्रविततौ प्रवितताः
द्वितीयाप्रविततम् प्रविततौ प्रविततान्
तृतीयाप्रविततेन प्रवितताभ्याम् प्रविततैः प्रविततेभिः
चतुर्थीप्रवितताय प्रवितताभ्याम् प्रविततेभ्यः
पञ्चमीप्रविततात् प्रवितताभ्याम् प्रविततेभ्यः
षष्ठीप्रविततस्य प्रविततयोः प्रविततानाम्
सप्तमीप्रवितते प्रविततयोः प्रविततेषु

समास प्रवितत

अव्यय ॰प्रविततम् ॰प्रविततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria