सुबन्तावली ?प्रविस्पष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रविस्पष्टः प्रविस्पष्टौ प्रविस्पष्टाः
सम्बोधनम्प्रविस्पष्ट प्रविस्पष्टौ प्रविस्पष्टाः
द्वितीयाप्रविस्पष्टम् प्रविस्पष्टौ प्रविस्पष्टान्
तृतीयाप्रविस्पष्टेन प्रविस्पष्टाभ्याम् प्रविस्पष्टैः प्रविस्पष्टेभिः
चतुर्थीप्रविस्पष्टाय प्रविस्पष्टाभ्याम् प्रविस्पष्टेभ्यः
पञ्चमीप्रविस्पष्टात् प्रविस्पष्टाभ्याम् प्रविस्पष्टेभ्यः
षष्ठीप्रविस्पष्टस्य प्रविस्पष्टयोः प्रविस्पष्टानाम्
सप्तमीप्रविस्पष्टे प्रविस्पष्टयोः प्रविस्पष्टेषु

समास प्रविस्पष्ट

अव्यय ॰प्रविस्पष्टम् ॰प्रविस्पष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria