Declension table of ?praviluptā

Deva

FeminineSingularDualPlural
Nominativepraviluptā pravilupte praviluptāḥ
Vocativepravilupte pravilupte praviluptāḥ
Accusativepraviluptām pravilupte praviluptāḥ
Instrumentalpraviluptayā praviluptābhyām praviluptābhiḥ
Dativepraviluptāyai praviluptābhyām praviluptābhyaḥ
Ablativepraviluptāyāḥ praviluptābhyām praviluptābhyaḥ
Genitivepraviluptāyāḥ praviluptayoḥ praviluptānām
Locativepraviluptāyām praviluptayoḥ praviluptāsu

Adverb -praviluptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria