सुबन्तावली ?प्रविलापयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाप्रविलापयितव्या प्रविलापयितव्ये प्रविलापयितव्याः
सम्बोधनम्प्रविलापयितव्ये प्रविलापयितव्ये प्रविलापयितव्याः
द्वितीयाप्रविलापयितव्याम् प्रविलापयितव्ये प्रविलापयितव्याः
तृतीयाप्रविलापयितव्यया प्रविलापयितव्याभ्याम् प्रविलापयितव्याभिः
चतुर्थीप्रविलापयितव्यायै प्रविलापयितव्याभ्याम् प्रविलापयितव्याभ्यः
पञ्चमीप्रविलापयितव्यायाः प्रविलापयितव्याभ्याम् प्रविलापयितव्याभ्यः
षष्ठीप्रविलापयितव्यायाः प्रविलापयितव्ययोः प्रविलापयितव्यानाम्
सप्तमीप्रविलापयितव्यायाम् प्रविलापयितव्ययोः प्रविलापयितव्यासु

अव्यय ॰प्रविलापयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria