सुबन्तावली ?प्रविलापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रविलापयितव्यः प्रविलापयितव्यौ प्रविलापयितव्याः
सम्बोधनम्प्रविलापयितव्य प्रविलापयितव्यौ प्रविलापयितव्याः
द्वितीयाप्रविलापयितव्यम् प्रविलापयितव्यौ प्रविलापयितव्यान्
तृतीयाप्रविलापयितव्येन प्रविलापयितव्याभ्याम् प्रविलापयितव्यैः प्रविलापयितव्येभिः
चतुर्थीप्रविलापयितव्याय प्रविलापयितव्याभ्याम् प्रविलापयितव्येभ्यः
पञ्चमीप्रविलापयितव्यात् प्रविलापयितव्याभ्याम् प्रविलापयितव्येभ्यः
षष्ठीप्रविलापयितव्यस्य प्रविलापयितव्ययोः प्रविलापयितव्यानाम्
सप्तमीप्रविलापयितव्ये प्रविलापयितव्ययोः प्रविलापयितव्येषु

समास प्रविलापयितव्य

अव्यय ॰प्रविलापयितव्यम् ॰प्रविलापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria