सुबन्तावली ?प्रविख्याति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रविख्यातिः प्रविख्याती प्रविख्यातयः
सम्बोधनम्प्रविख्याते प्रविख्याती प्रविख्यातयः
द्वितीयाप्रविख्यातिम् प्रविख्याती प्रविख्यातीः
तृतीयाप्रविख्यात्या प्रविख्यातिभ्याम् प्रविख्यातिभिः
चतुर्थीप्रविख्यात्यै प्रविख्यातये प्रविख्यातिभ्याम् प्रविख्यातिभ्यः
पञ्चमीप्रविख्यात्याः प्रविख्यातेः प्रविख्यातिभ्याम् प्रविख्यातिभ्यः
षष्ठीप्रविख्यात्याः प्रविख्यातेः प्रविख्यात्योः प्रविख्यातीनाम्
सप्तमीप्रविख्यात्याम् प्रविख्यातौ प्रविख्यात्योः प्रविख्यातिषु

समास प्रविख्याति

अव्यय ॰प्रविख्याति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria