Declension table of pravibhakta

Deva

NeuterSingularDualPlural
Nominativepravibhaktam pravibhakte pravibhaktāni
Vocativepravibhakta pravibhakte pravibhaktāni
Accusativepravibhaktam pravibhakte pravibhaktāni
Instrumentalpravibhaktena pravibhaktābhyām pravibhaktaiḥ
Dativepravibhaktāya pravibhaktābhyām pravibhaktebhyaḥ
Ablativepravibhaktāt pravibhaktābhyām pravibhaktebhyaḥ
Genitivepravibhaktasya pravibhaktayoḥ pravibhaktānām
Locativepravibhakte pravibhaktayoḥ pravibhakteṣu

Compound pravibhakta -

Adverb -pravibhaktam -pravibhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria