Declension table of ?pravibhāvakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pravibhāvakaḥ | pravibhāvakau | pravibhāvakāḥ |
Vocative | pravibhāvaka | pravibhāvakau | pravibhāvakāḥ |
Accusative | pravibhāvakam | pravibhāvakau | pravibhāvakān |
Instrumental | pravibhāvakeṇa | pravibhāvakābhyām | pravibhāvakaiḥ pravibhāvakebhiḥ |
Dative | pravibhāvakāya | pravibhāvakābhyām | pravibhāvakebhyaḥ |
Ablative | pravibhāvakāt | pravibhāvakābhyām | pravibhāvakebhyaḥ |
Genitive | pravibhāvakasya | pravibhāvakayoḥ | pravibhāvakāṇām |
Locative | pravibhāvake | pravibhāvakayoḥ | pravibhāvakeṣu |