Declension table of pravibhāga

Deva

MasculineSingularDualPlural
Nominativepravibhāgaḥ pravibhāgau pravibhāgāḥ
Vocativepravibhāga pravibhāgau pravibhāgāḥ
Accusativepravibhāgam pravibhāgau pravibhāgān
Instrumentalpravibhāgeṇa pravibhāgābhyām pravibhāgaiḥ pravibhāgebhiḥ
Dativepravibhāgāya pravibhāgābhyām pravibhāgebhyaḥ
Ablativepravibhāgāt pravibhāgābhyām pravibhāgebhyaḥ
Genitivepravibhāgasya pravibhāgayoḥ pravibhāgāṇām
Locativepravibhāge pravibhāgayoḥ pravibhāgeṣu

Compound pravibhāga -

Adverb -pravibhāgam -pravibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria