Declension table of ?praviṣṭā

Deva

FeminineSingularDualPlural
Nominativepraviṣṭā praviṣṭe praviṣṭāḥ
Vocativepraviṣṭe praviṣṭe praviṣṭāḥ
Accusativepraviṣṭām praviṣṭe praviṣṭāḥ
Instrumentalpraviṣṭayā praviṣṭābhyām praviṣṭābhiḥ
Dativepraviṣṭāyai praviṣṭābhyām praviṣṭābhyaḥ
Ablativepraviṣṭāyāḥ praviṣṭābhyām praviṣṭābhyaḥ
Genitivepraviṣṭāyāḥ praviṣṭayoḥ praviṣṭānām
Locativepraviṣṭāyām praviṣṭayoḥ praviṣṭāsu

Adverb -praviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria