Declension table of praviṣṭa

Deva

NeuterSingularDualPlural
Nominativepraviṣṭam praviṣṭe praviṣṭāni
Vocativepraviṣṭa praviṣṭe praviṣṭāni
Accusativepraviṣṭam praviṣṭe praviṣṭāni
Instrumentalpraviṣṭena praviṣṭābhyām praviṣṭaiḥ
Dativepraviṣṭāya praviṣṭābhyām praviṣṭebhyaḥ
Ablativepraviṣṭāt praviṣṭābhyām praviṣṭebhyaḥ
Genitivepraviṣṭasya praviṣṭayoḥ praviṣṭānām
Locativepraviṣṭe praviṣṭayoḥ praviṣṭeṣu

Compound praviṣṭa -

Adverb -praviṣṭam -praviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria