Declension table of praviṣṭa

Deva

MasculineSingularDualPlural
Nominativepraviṣṭaḥ praviṣṭau praviṣṭāḥ
Vocativepraviṣṭa praviṣṭau praviṣṭāḥ
Accusativepraviṣṭam praviṣṭau praviṣṭān
Instrumentalpraviṣṭena praviṣṭābhyām praviṣṭaiḥ praviṣṭebhiḥ
Dativepraviṣṭāya praviṣṭābhyām praviṣṭebhyaḥ
Ablativepraviṣṭāt praviṣṭābhyām praviṣṭebhyaḥ
Genitivepraviṣṭasya praviṣṭayoḥ praviṣṭānām
Locativepraviṣṭe praviṣṭayoḥ praviṣṭeṣu

Compound praviṣṭa -

Adverb -praviṣṭam -praviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria