Declension table of praveśitā

Deva

FeminineSingularDualPlural
Nominativepraveśitā praveśite praveśitāḥ
Vocativepraveśite praveśite praveśitāḥ
Accusativepraveśitām praveśite praveśitāḥ
Instrumentalpraveśitayā praveśitābhyām praveśitābhiḥ
Dativepraveśitāyai praveśitābhyām praveśitābhyaḥ
Ablativepraveśitāyāḥ praveśitābhyām praveśitābhyaḥ
Genitivepraveśitāyāḥ praveśitayoḥ praveśitānām
Locativepraveśitāyām praveśitayoḥ praveśitāsu

Adverb -praveśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria