Declension table of praveśita

Deva

MasculineSingularDualPlural
Nominativepraveśitaḥ praveśitau praveśitāḥ
Vocativepraveśita praveśitau praveśitāḥ
Accusativepraveśitam praveśitau praveśitān
Instrumentalpraveśitena praveśitābhyām praveśitaiḥ praveśitebhiḥ
Dativepraveśitāya praveśitābhyām praveśitebhyaḥ
Ablativepraveśitāt praveśitābhyām praveśitebhyaḥ
Genitivepraveśitasya praveśitayoḥ praveśitānām
Locativepraveśite praveśitayoḥ praveśiteṣu

Compound praveśita -

Adverb -praveśitam -praveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria