सुबन्तावली ?प्रवेशभागिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रवेशभागिकः प्रवेशभागिकौ प्रवेशभागिकाः
सम्बोधनम्प्रवेशभागिक प्रवेशभागिकौ प्रवेशभागिकाः
द्वितीयाप्रवेशभागिकम् प्रवेशभागिकौ प्रवेशभागिकान्
तृतीयाप्रवेशभागिकेन प्रवेशभागिकाभ्याम् प्रवेशभागिकैः प्रवेशभागिकेभिः
चतुर्थीप्रवेशभागिकाय प्रवेशभागिकाभ्याम् प्रवेशभागिकेभ्यः
पञ्चमीप्रवेशभागिकात् प्रवेशभागिकाभ्याम् प्रवेशभागिकेभ्यः
षष्ठीप्रवेशभागिकस्य प्रवेशभागिकयोः प्रवेशभागिकानाम्
सप्तमीप्रवेशभागिके प्रवेशभागिकयोः प्रवेशभागिकेषु

समास प्रवेशभागिक

अव्यय ॰प्रवेशभागिकम् ॰प्रवेशभागिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria