Declension table of praveśānumati

Deva

FeminineSingularDualPlural
Nominativepraveśānumatiḥ praveśānumatī praveśānumatayaḥ
Vocativepraveśānumate praveśānumatī praveśānumatayaḥ
Accusativepraveśānumatim praveśānumatī praveśānumatīḥ
Instrumentalpraveśānumatyā praveśānumatibhyām praveśānumatibhiḥ
Dativepraveśānumatyai praveśānumataye praveśānumatibhyām praveśānumatibhyaḥ
Ablativepraveśānumatyāḥ praveśānumateḥ praveśānumatibhyām praveśānumatibhyaḥ
Genitivepraveśānumatyāḥ praveśānumateḥ praveśānumatyoḥ praveśānumatīnām
Locativepraveśānumatyām praveśānumatau praveśānumatyoḥ praveśānumatiṣu

Compound praveśānumati -

Adverb -praveśānumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria